Discussion:Bhairava

Le contenu de la page n’est pas pris en charge dans d’autres langues.
Une page de Wikipédia, l'encyclopédie libre.
Autres discussions [liste]
  • Admissibilité
  • Neutralité
  • Droit d'auteur
  • Article de qualité
  • Bon article
  • Lumière sur
  • À faire
  • Archives
  • Commons

Retrait texte sanskrit sans infos[modifier le code]

Je remets ici le texte sanskrit qui devrait se trouver dans wikibook ou wikiquote, pas dans wikipedia pour ceux qui voudraient pousser la chansonnette.--Zhuangzi (discuter) 27 novembre 2014 à 22:16 (CET)[répondre]

Chanson sanskrite de vénération destinée à Kâlabhairava[modifier le code]

Video: https://www.youtube.com/watch?v=DifeKN_btww</ref>

Kālabhairavāṣṭakam

devarāja-sevya-māna-pāvanāṅghri-paṅkajaṃ

vyāḷa-yajña-sūtram indu-śekharaṃ kṛpākaram |

nāradādiyogi-vṛnda-vanditaṃ digambaraṃ

kāśikā-purādhinātha-kālabhairavaṃ bhaje || 1 ||

bhānu-koṭi-bhāsvaraṃ bhavābdhi-tārakaṃ paraṃ

nīlakaṇṭham īpsitārdha-dāyakaṃ trilocanam |

kālakālam ambujākṣam astaśūlam akṣaraṃ

kāśikā-purādhinātha-kālabhairavaṃ bhaje || 2 ||

śūla-ṭaṅka-pāśa-daṇḍa-pāṇim ādikāraṇaṃ

śyāma-kāyam ādi-devam akṣaraṃ nirāmayam |

bhīma-vikramaṃ prabhuṃ vicitra-tāṇḍava-priyaṃ

kāśikā-purādhinātha-kālabhairavaṃ bhaje || 3 ||

bhukti-mukti-dāyakaṃ praśasta-cāru-vigrahaṃ

bhakta-vatsalaṃ sthitaṃ samasta-loka-vigraham |

vinikvaṇan-manojña-hema-kiṅkiṇī-lasat-kaṭiṃ

kāśikā-purādhinātha-kālabhairavaṃ bhaje || 4 ||

dharma-setu-pālakaṃ tvadharma-mārga-nāśakaṃ

karma-pāśa-mocakaṃ suśarma-dāyakaṃ vibhum |

svarṇa-varṇa-keśa-pāśa-śobhitāṅga-maṇḍalaṃ

kāśikā-purādhinātha-kālabhairavaṃ bhaje || 5 ||

ratna-pādukā-prabhābhirāma-pāda-yugmakaṃ

nityam advitīyam iṣṭadaivataṃ nirañjanam |

mṛtyu-darpa-nāśanaṃ karāla-daṃṣṭra-mokṣaṇaṃ

kāśikā-purādhinātha-kālabhairavaṃ bhaje || 6 ||

aṭṭahāsa-bhinna-padmajāṇḍa-kośa-santatiṃ

dṛṣṭi-pātanaṣṭa-pāpa-jālam ugra-śāsanam |

aṣṭa-siddhi-dāyakaṃ kapāla-mālikā-dharaṃ

kāśikā-purādhinātha-kālabhairavaṃ bhaje || 7 ||

bhūta-saṅgha-nāyakaṃ viśāla-kīrti-dāyakaṃ

kāśi-vāsa-loka-puṇya-pāpa-śodhakaṃ vibhum |

nīti-mārga-kovidaṃ purātanaṃ jagat-patiṃ

kāśikā-purādhinātha-kālabhairavaṃ bhaje || 8 ||

kālabhairavāṣṭakaṃ paṭhanti ye manoharaṃ

jñāna-mukti-sādhakaṃ vicitra-puṇya-vardhanam |

śoka-moha-dainya-lobha-kopa-tāpa-nāśanaṃ

te prayānti kālabhairavāṅghri-sannidhiṃ dhruvam ||